Declension table of ?śarkarādhenu

Deva

FeminineSingularDualPlural
Nominativeśarkarādhenuḥ śarkarādhenū śarkarādhenavaḥ
Vocativeśarkarādheno śarkarādhenū śarkarādhenavaḥ
Accusativeśarkarādhenum śarkarādhenū śarkarādhenūḥ
Instrumentalśarkarādhenvā śarkarādhenubhyām śarkarādhenubhiḥ
Dativeśarkarādhenvai śarkarādhenave śarkarādhenubhyām śarkarādhenubhyaḥ
Ablativeśarkarādhenvāḥ śarkarādhenoḥ śarkarādhenubhyām śarkarādhenubhyaḥ
Genitiveśarkarādhenvāḥ śarkarādhenoḥ śarkarādhenvoḥ śarkarādhenūnām
Locativeśarkarādhenvām śarkarādhenau śarkarādhenvoḥ śarkarādhenuṣu

Compound śarkarādhenu -

Adverb -śarkarādhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria