Declension table of ?śarkāra

Deva

NeuterSingularDualPlural
Nominativeśarkāram śarkāre śarkārāṇi
Vocativeśarkāra śarkāre śarkārāṇi
Accusativeśarkāram śarkāre śarkārāṇi
Instrumentalśarkāreṇa śarkārābhyām śarkāraiḥ
Dativeśarkārāya śarkārābhyām śarkārebhyaḥ
Ablativeśarkārāt śarkārābhyām śarkārebhyaḥ
Genitiveśarkārasya śarkārayoḥ śarkārāṇām
Locativeśarkāre śarkārayoḥ śarkāreṣu

Compound śarkāra -

Adverb -śarkāram -śarkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria