Declension table of ?śarīraśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeśarīraśuśrūṣā śarīraśuśrūṣe śarīraśuśrūṣāḥ
Vocativeśarīraśuśrūṣe śarīraśuśrūṣe śarīraśuśrūṣāḥ
Accusativeśarīraśuśrūṣām śarīraśuśrūṣe śarīraśuśrūṣāḥ
Instrumentalśarīraśuśrūṣayā śarīraśuśrūṣābhyām śarīraśuśrūṣābhiḥ
Dativeśarīraśuśrūṣāyai śarīraśuśrūṣābhyām śarīraśuśrūṣābhyaḥ
Ablativeśarīraśuśrūṣāyāḥ śarīraśuśrūṣābhyām śarīraśuśrūṣābhyaḥ
Genitiveśarīraśuśrūṣāyāḥ śarīraśuśrūṣayoḥ śarīraśuśrūṣāṇām
Locativeśarīraśuśrūṣāyām śarīraśuśrūṣayoḥ śarīraśuśrūṣāsu

Adverb -śarīraśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria