Declension table of ?śarīraśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīraśoṣaṇam śarīraśoṣaṇe śarīraśoṣaṇāni
Vocativeśarīraśoṣaṇa śarīraśoṣaṇe śarīraśoṣaṇāni
Accusativeśarīraśoṣaṇam śarīraśoṣaṇe śarīraśoṣaṇāni
Instrumentalśarīraśoṣaṇena śarīraśoṣaṇābhyām śarīraśoṣaṇaiḥ
Dativeśarīraśoṣaṇāya śarīraśoṣaṇābhyām śarīraśoṣaṇebhyaḥ
Ablativeśarīraśoṣaṇāt śarīraśoṣaṇābhyām śarīraśoṣaṇebhyaḥ
Genitiveśarīraśoṣaṇasya śarīraśoṣaṇayoḥ śarīraśoṣaṇānām
Locativeśarīraśoṣaṇe śarīraśoṣaṇayoḥ śarīraśoṣaṇeṣu

Compound śarīraśoṣaṇa -

Adverb -śarīraśoṣaṇam -śarīraśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria