Declension table of ?śarīrayogajā

Deva

FeminineSingularDualPlural
Nominativeśarīrayogajā śarīrayogaje śarīrayogajāḥ
Vocativeśarīrayogaje śarīrayogaje śarīrayogajāḥ
Accusativeśarīrayogajām śarīrayogaje śarīrayogajāḥ
Instrumentalśarīrayogajayā śarīrayogajābhyām śarīrayogajābhiḥ
Dativeśarīrayogajāyai śarīrayogajābhyām śarīrayogajābhyaḥ
Ablativeśarīrayogajāyāḥ śarīrayogajābhyām śarīrayogajābhyaḥ
Genitiveśarīrayogajāyāḥ śarīrayogajayoḥ śarīrayogajānām
Locativeśarīrayogajāyām śarīrayogajayoḥ śarīrayogajāsu

Adverb -śarīrayogajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria