Declension table of ?śarīrayoga

Deva

MasculineSingularDualPlural
Nominativeśarīrayogaḥ śarīrayogau śarīrayogāḥ
Vocativeśarīrayoga śarīrayogau śarīrayogāḥ
Accusativeśarīrayogam śarīrayogau śarīrayogān
Instrumentalśarīrayogeṇa śarīrayogābhyām śarīrayogaiḥ śarīrayogebhiḥ
Dativeśarīrayogāya śarīrayogābhyām śarīrayogebhyaḥ
Ablativeśarīrayogāt śarīrayogābhyām śarīrayogebhyaḥ
Genitiveśarīrayogasya śarīrayogayoḥ śarīrayogāṇām
Locativeśarīrayoge śarīrayogayoḥ śarīrayogeṣu

Compound śarīrayoga -

Adverb -śarīrayogam -śarīrayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria