Declension table of ?śarīrayaṣṭi

Deva

FeminineSingularDualPlural
Nominativeśarīrayaṣṭiḥ śarīrayaṣṭī śarīrayaṣṭayaḥ
Vocativeśarīrayaṣṭe śarīrayaṣṭī śarīrayaṣṭayaḥ
Accusativeśarīrayaṣṭim śarīrayaṣṭī śarīrayaṣṭīḥ
Instrumentalśarīrayaṣṭyā śarīrayaṣṭibhyām śarīrayaṣṭibhiḥ
Dativeśarīrayaṣṭyai śarīrayaṣṭaye śarīrayaṣṭibhyām śarīrayaṣṭibhyaḥ
Ablativeśarīrayaṣṭyāḥ śarīrayaṣṭeḥ śarīrayaṣṭibhyām śarīrayaṣṭibhyaḥ
Genitiveśarīrayaṣṭyāḥ śarīrayaṣṭeḥ śarīrayaṣṭyoḥ śarīrayaṣṭīnām
Locativeśarīrayaṣṭyām śarīrayaṣṭau śarīrayaṣṭyoḥ śarīrayaṣṭiṣu

Compound śarīrayaṣṭi -

Adverb -śarīrayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria