Declension table of ?śarīravat

Deva

MasculineSingularDualPlural
Nominativeśarīravān śarīravantau śarīravantaḥ
Vocativeśarīravan śarīravantau śarīravantaḥ
Accusativeśarīravantam śarīravantau śarīravataḥ
Instrumentalśarīravatā śarīravadbhyām śarīravadbhiḥ
Dativeśarīravate śarīravadbhyām śarīravadbhyaḥ
Ablativeśarīravataḥ śarīravadbhyām śarīravadbhyaḥ
Genitiveśarīravataḥ śarīravatoḥ śarīravatām
Locativeśarīravati śarīravatoḥ śarīravatsu

Compound śarīravat -

Adverb -śarīravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria