Declension table of ?śarīravāda

Deva

MasculineSingularDualPlural
Nominativeśarīravādaḥ śarīravādau śarīravādāḥ
Vocativeśarīravāda śarīravādau śarīravādāḥ
Accusativeśarīravādam śarīravādau śarīravādān
Instrumentalśarīravādena śarīravādābhyām śarīravādaiḥ śarīravādebhiḥ
Dativeśarīravādāya śarīravādābhyām śarīravādebhyaḥ
Ablativeśarīravādāt śarīravādābhyām śarīravādebhyaḥ
Genitiveśarīravādasya śarīravādayoḥ śarīravādānām
Locativeśarīravāde śarīravādayoḥ śarīravādeṣu

Compound śarīravāda -

Adverb -śarīravādam -śarīravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria