Declension table of ?śarīravṛtti

Deva

FeminineSingularDualPlural
Nominativeśarīravṛttiḥ śarīravṛttī śarīravṛttayaḥ
Vocativeśarīravṛtte śarīravṛttī śarīravṛttayaḥ
Accusativeśarīravṛttim śarīravṛttī śarīravṛttīḥ
Instrumentalśarīravṛttyā śarīravṛttibhyām śarīravṛttibhiḥ
Dativeśarīravṛttyai śarīravṛttaye śarīravṛttibhyām śarīravṛttibhyaḥ
Ablativeśarīravṛttyāḥ śarīravṛtteḥ śarīravṛttibhyām śarīravṛttibhyaḥ
Genitiveśarīravṛttyāḥ śarīravṛtteḥ śarīravṛttyoḥ śarīravṛttīnām
Locativeśarīravṛttyām śarīravṛttau śarīravṛttyoḥ śarīravṛttiṣu

Compound śarīravṛtti -

Adverb -śarīravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria