Declension table of ?śarīravṛtta

Deva

MasculineSingularDualPlural
Nominativeśarīravṛttaḥ śarīravṛttau śarīravṛttāḥ
Vocativeśarīravṛtta śarīravṛttau śarīravṛttāḥ
Accusativeśarīravṛttam śarīravṛttau śarīravṛttān
Instrumentalśarīravṛttena śarīravṛttābhyām śarīravṛttaiḥ śarīravṛttebhiḥ
Dativeśarīravṛttāya śarīravṛttābhyām śarīravṛttebhyaḥ
Ablativeśarīravṛttāt śarīravṛttābhyām śarīravṛttebhyaḥ
Genitiveśarīravṛttasya śarīravṛttayoḥ śarīravṛttānām
Locativeśarīravṛtte śarīravṛttayoḥ śarīravṛtteṣu

Compound śarīravṛtta -

Adverb -śarīravṛttam -śarīravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria