Declension table of ?śarīratva

Deva

NeuterSingularDualPlural
Nominativeśarīratvam śarīratve śarīratvāni
Vocativeśarīratva śarīratve śarīratvāni
Accusativeśarīratvam śarīratve śarīratvāni
Instrumentalśarīratvena śarīratvābhyām śarīratvaiḥ
Dativeśarīratvāya śarīratvābhyām śarīratvebhyaḥ
Ablativeśarīratvāt śarīratvābhyām śarīratvebhyaḥ
Genitiveśarīratvasya śarīratvayoḥ śarīratvānām
Locativeśarīratve śarīratvayoḥ śarīratveṣu

Compound śarīratva -

Adverb -śarīratvam -śarīratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria