Declension table of ?śarīratulya

Deva

MasculineSingularDualPlural
Nominativeśarīratulyaḥ śarīratulyau śarīratulyāḥ
Vocativeśarīratulya śarīratulyau śarīratulyāḥ
Accusativeśarīratulyam śarīratulyau śarīratulyān
Instrumentalśarīratulyena śarīratulyābhyām śarīratulyaiḥ śarīratulyebhiḥ
Dativeśarīratulyāya śarīratulyābhyām śarīratulyebhyaḥ
Ablativeśarīratulyāt śarīratulyābhyām śarīratulyebhyaḥ
Genitiveśarīratulyasya śarīratulyayoḥ śarīratulyānām
Locativeśarīratulye śarīratulyayoḥ śarīratulyeṣu

Compound śarīratulya -

Adverb -śarīratulyam -śarīratulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria