Declension table of ?śarīrasthiti

Deva

FeminineSingularDualPlural
Nominativeśarīrasthitiḥ śarīrasthitī śarīrasthitayaḥ
Vocativeśarīrasthite śarīrasthitī śarīrasthitayaḥ
Accusativeśarīrasthitim śarīrasthitī śarīrasthitīḥ
Instrumentalśarīrasthityā śarīrasthitibhyām śarīrasthitibhiḥ
Dativeśarīrasthityai śarīrasthitaye śarīrasthitibhyām śarīrasthitibhyaḥ
Ablativeśarīrasthityāḥ śarīrasthiteḥ śarīrasthitibhyām śarīrasthitibhyaḥ
Genitiveśarīrasthityāḥ śarīrasthiteḥ śarīrasthityoḥ śarīrasthitīnām
Locativeśarīrasthityām śarīrasthitau śarīrasthityoḥ śarīrasthitiṣu

Compound śarīrasthiti -

Adverb -śarīrasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria