Declension table of ?śarīrasthānabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśarīrasthānabhāṣyam śarīrasthānabhāṣye śarīrasthānabhāṣyāṇi
Vocativeśarīrasthānabhāṣya śarīrasthānabhāṣye śarīrasthānabhāṣyāṇi
Accusativeśarīrasthānabhāṣyam śarīrasthānabhāṣye śarīrasthānabhāṣyāṇi
Instrumentalśarīrasthānabhāṣyeṇa śarīrasthānabhāṣyābhyām śarīrasthānabhāṣyaiḥ
Dativeśarīrasthānabhāṣyāya śarīrasthānabhāṣyābhyām śarīrasthānabhāṣyebhyaḥ
Ablativeśarīrasthānabhāṣyāt śarīrasthānabhāṣyābhyām śarīrasthānabhāṣyebhyaḥ
Genitiveśarīrasthānabhāṣyasya śarīrasthānabhāṣyayoḥ śarīrasthānabhāṣyāṇām
Locativeśarīrasthānabhāṣye śarīrasthānabhāṣyayoḥ śarīrasthānabhāṣyeṣu

Compound śarīrasthānabhāṣya -

Adverb -śarīrasthānabhāṣyam -śarīrasthānabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria