Declension table of ?śarīrasampatti

Deva

FeminineSingularDualPlural
Nominativeśarīrasampattiḥ śarīrasampattī śarīrasampattayaḥ
Vocativeśarīrasampatte śarīrasampattī śarīrasampattayaḥ
Accusativeśarīrasampattim śarīrasampattī śarīrasampattīḥ
Instrumentalśarīrasampattyā śarīrasampattibhyām śarīrasampattibhiḥ
Dativeśarīrasampattyai śarīrasampattaye śarīrasampattibhyām śarīrasampattibhyaḥ
Ablativeśarīrasampattyāḥ śarīrasampatteḥ śarīrasampattibhyām śarīrasampattibhyaḥ
Genitiveśarīrasampattyāḥ śarīrasampatteḥ śarīrasampattyoḥ śarīrasampattīnām
Locativeśarīrasampattyām śarīrasampattau śarīrasampattyoḥ śarīrasampattiṣu

Compound śarīrasampatti -

Adverb -śarīrasampatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria