Declension table of ?śarīrasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeśarīrasaṃskāraḥ śarīrasaṃskārau śarīrasaṃskārāḥ
Vocativeśarīrasaṃskāra śarīrasaṃskārau śarīrasaṃskārāḥ
Accusativeśarīrasaṃskāram śarīrasaṃskārau śarīrasaṃskārān
Instrumentalśarīrasaṃskāreṇa śarīrasaṃskārābhyām śarīrasaṃskāraiḥ śarīrasaṃskārebhiḥ
Dativeśarīrasaṃskārāya śarīrasaṃskārābhyām śarīrasaṃskārebhyaḥ
Ablativeśarīrasaṃskārāt śarīrasaṃskārābhyām śarīrasaṃskārebhyaḥ
Genitiveśarīrasaṃskārasya śarīrasaṃskārayoḥ śarīrasaṃskārāṇām
Locativeśarīrasaṃskāre śarīrasaṃskārayoḥ śarīrasaṃskāreṣu

Compound śarīrasaṃskāra -

Adverb -śarīrasaṃskāram -śarīrasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria