Declension table of ?śarīrareṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīrareṣaṇam śarīrareṣaṇe śarīrareṣaṇāni
Vocativeśarīrareṣaṇa śarīrareṣaṇe śarīrareṣaṇāni
Accusativeśarīrareṣaṇam śarīrareṣaṇe śarīrareṣaṇāni
Instrumentalśarīrareṣaṇena śarīrareṣaṇābhyām śarīrareṣaṇaiḥ
Dativeśarīrareṣaṇāya śarīrareṣaṇābhyām śarīrareṣaṇebhyaḥ
Ablativeśarīrareṣaṇāt śarīrareṣaṇābhyām śarīrareṣaṇebhyaḥ
Genitiveśarīrareṣaṇasya śarīrareṣaṇayoḥ śarīrareṣaṇānām
Locativeśarīrareṣaṇe śarīrareṣaṇayoḥ śarīrareṣaṇeṣu

Compound śarīrareṣaṇa -

Adverb -śarīrareṣaṇam -śarīrareṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria