Declension table of ?śarīrarakṣaka

Deva

MasculineSingularDualPlural
Nominativeśarīrarakṣakaḥ śarīrarakṣakau śarīrarakṣakāḥ
Vocativeśarīrarakṣaka śarīrarakṣakau śarīrarakṣakāḥ
Accusativeśarīrarakṣakam śarīrarakṣakau śarīrarakṣakān
Instrumentalśarīrarakṣakeṇa śarīrarakṣakābhyām śarīrarakṣakaiḥ śarīrarakṣakebhiḥ
Dativeśarīrarakṣakāya śarīrarakṣakābhyām śarīrarakṣakebhyaḥ
Ablativeśarīrarakṣakāt śarīrarakṣakābhyām śarīrarakṣakebhyaḥ
Genitiveśarīrarakṣakasya śarīrarakṣakayoḥ śarīrarakṣakāṇām
Locativeśarīrarakṣake śarīrarakṣakayoḥ śarīrarakṣakeṣu

Compound śarīrarakṣaka -

Adverb -śarīrarakṣakam -śarīrarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria