Declension table of ?śarīrapuruṣa

Deva

MasculineSingularDualPlural
Nominativeśarīrapuruṣaḥ śarīrapuruṣau śarīrapuruṣāḥ
Vocativeśarīrapuruṣa śarīrapuruṣau śarīrapuruṣāḥ
Accusativeśarīrapuruṣam śarīrapuruṣau śarīrapuruṣān
Instrumentalśarīrapuruṣeṇa śarīrapuruṣābhyām śarīrapuruṣaiḥ śarīrapuruṣebhiḥ
Dativeśarīrapuruṣāya śarīrapuruṣābhyām śarīrapuruṣebhyaḥ
Ablativeśarīrapuruṣāt śarīrapuruṣābhyām śarīrapuruṣebhyaḥ
Genitiveśarīrapuruṣasya śarīrapuruṣayoḥ śarīrapuruṣāṇām
Locativeśarīrapuruṣe śarīrapuruṣayoḥ śarīrapuruṣeṣu

Compound śarīrapuruṣa -

Adverb -śarīrapuruṣam -śarīrapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria