Declension table of ?śarīrapradhānatā

Deva

FeminineSingularDualPlural
Nominativeśarīrapradhānatā śarīrapradhānate śarīrapradhānatāḥ
Vocativeśarīrapradhānate śarīrapradhānate śarīrapradhānatāḥ
Accusativeśarīrapradhānatām śarīrapradhānate śarīrapradhānatāḥ
Instrumentalśarīrapradhānatayā śarīrapradhānatābhyām śarīrapradhānatābhiḥ
Dativeśarīrapradhānatāyai śarīrapradhānatābhyām śarīrapradhānatābhyaḥ
Ablativeśarīrapradhānatāyāḥ śarīrapradhānatābhyām śarīrapradhānatābhyaḥ
Genitiveśarīrapradhānatāyāḥ śarīrapradhānatayoḥ śarīrapradhānatānām
Locativeśarīrapradhānatāyām śarīrapradhānatayoḥ śarīrapradhānatāsu

Adverb -śarīrapradhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria