Declension table of ?śarīraprabhava

Deva

MasculineSingularDualPlural
Nominativeśarīraprabhavaḥ śarīraprabhavau śarīraprabhavāḥ
Vocativeśarīraprabhava śarīraprabhavau śarīraprabhavāḥ
Accusativeśarīraprabhavam śarīraprabhavau śarīraprabhavān
Instrumentalśarīraprabhaveṇa śarīraprabhavābhyām śarīraprabhavaiḥ śarīraprabhavebhiḥ
Dativeśarīraprabhavāya śarīraprabhavābhyām śarīraprabhavebhyaḥ
Ablativeśarīraprabhavāt śarīraprabhavābhyām śarīraprabhavebhyaḥ
Genitiveśarīraprabhavasya śarīraprabhavayoḥ śarīraprabhavāṇām
Locativeśarīraprabhave śarīraprabhavayoḥ śarīraprabhaveṣu

Compound śarīraprabhava -

Adverb -śarīraprabhavam -śarīraprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria