Declension table of ?śarīrapatana

Deva

NeuterSingularDualPlural
Nominativeśarīrapatanam śarīrapatane śarīrapatanāni
Vocativeśarīrapatana śarīrapatane śarīrapatanāni
Accusativeśarīrapatanam śarīrapatane śarīrapatanāni
Instrumentalśarīrapatanena śarīrapatanābhyām śarīrapatanaiḥ
Dativeśarīrapatanāya śarīrapatanābhyām śarīrapatanebhyaḥ
Ablativeśarīrapatanāt śarīrapatanābhyām śarīrapatanebhyaḥ
Genitiveśarīrapatanasya śarīrapatanayoḥ śarīrapatanānām
Locativeśarīrapatane śarīrapatanayoḥ śarīrapataneṣu

Compound śarīrapatana -

Adverb -śarīrapatanam -śarīrapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria