Declension table of ?śarīrakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīrakarṣaṇam śarīrakarṣaṇe śarīrakarṣaṇāni
Vocativeśarīrakarṣaṇa śarīrakarṣaṇe śarīrakarṣaṇāni
Accusativeśarīrakarṣaṇam śarīrakarṣaṇe śarīrakarṣaṇāni
Instrumentalśarīrakarṣaṇena śarīrakarṣaṇābhyām śarīrakarṣaṇaiḥ
Dativeśarīrakarṣaṇāya śarīrakarṣaṇābhyām śarīrakarṣaṇebhyaḥ
Ablativeśarīrakarṣaṇāt śarīrakarṣaṇābhyām śarīrakarṣaṇebhyaḥ
Genitiveśarīrakarṣaṇasya śarīrakarṣaṇayoḥ śarīrakarṣaṇānām
Locativeśarīrakarṣaṇe śarīrakarṣaṇayoḥ śarīrakarṣaṇeṣu

Compound śarīrakarṣaṇa -

Adverb -śarīrakarṣaṇam -śarīrakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria