Declension table of śarīraka

Deva

MasculineSingularDualPlural
Nominativeśarīrakaḥ śarīrakau śarīrakāḥ
Vocativeśarīraka śarīrakau śarīrakāḥ
Accusativeśarīrakam śarīrakau śarīrakān
Instrumentalśarīrakeṇa śarīrakābhyām śarīrakaiḥ śarīrakebhiḥ
Dativeśarīrakāya śarīrakābhyām śarīrakebhyaḥ
Ablativeśarīrakāt śarīrakābhyām śarīrakebhyaḥ
Genitiveśarīrakasya śarīrakayoḥ śarīrakāṇām
Locativeśarīrake śarīrakayoḥ śarīrakeṣu

Compound śarīraka -

Adverb -śarīrakam -śarīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria