Declension table of ?śarīrakṛt

Deva

MasculineSingularDualPlural
Nominativeśarīrakṛt śarīrakṛtau śarīrakṛtaḥ
Vocativeśarīrakṛt śarīrakṛtau śarīrakṛtaḥ
Accusativeśarīrakṛtam śarīrakṛtau śarīrakṛtaḥ
Instrumentalśarīrakṛtā śarīrakṛdbhyām śarīrakṛdbhiḥ
Dativeśarīrakṛte śarīrakṛdbhyām śarīrakṛdbhyaḥ
Ablativeśarīrakṛtaḥ śarīrakṛdbhyām śarīrakṛdbhyaḥ
Genitiveśarīrakṛtaḥ śarīrakṛtoḥ śarīrakṛtām
Locativeśarīrakṛti śarīrakṛtoḥ śarīrakṛtsu

Compound śarīrakṛt -

Adverb -śarīrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria