Declension table of ?śarīrajanman

Deva

NeuterSingularDualPlural
Nominativeśarīrajanma śarīrajanmanī śarīrajanmāni
Vocativeśarīrajanman śarīrajanma śarīrajanmanī śarīrajanmāni
Accusativeśarīrajanma śarīrajanmanī śarīrajanmāni
Instrumentalśarīrajanmanā śarīrajanmabhyām śarīrajanmabhiḥ
Dativeśarīrajanmane śarīrajanmabhyām śarīrajanmabhyaḥ
Ablativeśarīrajanmanaḥ śarīrajanmabhyām śarīrajanmabhyaḥ
Genitiveśarīrajanmanaḥ śarīrajanmanoḥ śarīrajanmanām
Locativeśarīrajanmani śarīrajanmanoḥ śarīrajanmasu

Compound śarīrajanma -

Adverb -śarīrajanma -śarīrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria