Declension table of ?śarīragrahaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīragrahaṇam śarīragrahaṇe śarīragrahaṇāni
Vocativeśarīragrahaṇa śarīragrahaṇe śarīragrahaṇāni
Accusativeśarīragrahaṇam śarīragrahaṇe śarīragrahaṇāni
Instrumentalśarīragrahaṇena śarīragrahaṇābhyām śarīragrahaṇaiḥ
Dativeśarīragrahaṇāya śarīragrahaṇābhyām śarīragrahaṇebhyaḥ
Ablativeśarīragrahaṇāt śarīragrahaṇābhyām śarīragrahaṇebhyaḥ
Genitiveśarīragrahaṇasya śarīragrahaṇayoḥ śarīragrahaṇānām
Locativeśarīragrahaṇe śarīragrahaṇayoḥ śarīragrahaṇeṣu

Compound śarīragrahaṇa -

Adverb -śarīragrahaṇam -śarīragrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria