Declension table of ?śarīradhātu

Deva

MasculineSingularDualPlural
Nominativeśarīradhātuḥ śarīradhātū śarīradhātavaḥ
Vocativeśarīradhāto śarīradhātū śarīradhātavaḥ
Accusativeśarīradhātum śarīradhātū śarīradhātūn
Instrumentalśarīradhātunā śarīradhātubhyām śarīradhātubhiḥ
Dativeśarīradhātave śarīradhātubhyām śarīradhātubhyaḥ
Ablativeśarīradhātoḥ śarīradhātubhyām śarīradhātubhyaḥ
Genitiveśarīradhātoḥ śarīradhātvoḥ śarīradhātūnām
Locativeśarīradhātau śarīradhātvoḥ śarīradhātuṣu

Compound śarīradhātu -

Adverb -śarīradhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria