Declension table of ?śarīradhṛk

Deva

MasculineSingularDualPlural
Nominativeśarīradhṛk śarīradhṛkau śarīradhṛkaḥ
Vocativeśarīradhṛk śarīradhṛkau śarīradhṛkaḥ
Accusativeśarīradhṛkam śarīradhṛkau śarīradhṛkaḥ
Instrumentalśarīradhṛkā śarīradhṛgbhyām śarīradhṛgbhiḥ
Dativeśarīradhṛke śarīradhṛgbhyām śarīradhṛgbhyaḥ
Ablativeśarīradhṛkaḥ śarīradhṛgbhyām śarīradhṛgbhyaḥ
Genitiveśarīradhṛkaḥ śarīradhṛkoḥ śarīradhṛkām
Locativeśarīradhṛki śarīradhṛkoḥ śarīradhṛkṣu

Compound śarīradhṛk -

Adverb -śarīradhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria