Declension table of ?śarīradaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśarīradaṇḍaḥ śarīradaṇḍau śarīradaṇḍāḥ
Vocativeśarīradaṇḍa śarīradaṇḍau śarīradaṇḍāḥ
Accusativeśarīradaṇḍam śarīradaṇḍau śarīradaṇḍān
Instrumentalśarīradaṇḍena śarīradaṇḍābhyām śarīradaṇḍaiḥ śarīradaṇḍebhiḥ
Dativeśarīradaṇḍāya śarīradaṇḍābhyām śarīradaṇḍebhyaḥ
Ablativeśarīradaṇḍāt śarīradaṇḍābhyām śarīradaṇḍebhyaḥ
Genitiveśarīradaṇḍasya śarīradaṇḍayoḥ śarīradaṇḍānām
Locativeśarīradaṇḍe śarīradaṇḍayoḥ śarīradaṇḍeṣu

Compound śarīradaṇḍa -

Adverb -śarīradaṇḍam -śarīradaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria