Declension table of ?śarīracintā

Deva

FeminineSingularDualPlural
Nominativeśarīracintā śarīracinte śarīracintāḥ
Vocativeśarīracinte śarīracinte śarīracintāḥ
Accusativeśarīracintām śarīracinte śarīracintāḥ
Instrumentalśarīracintayā śarīracintābhyām śarīracintābhiḥ
Dativeśarīracintāyai śarīracintābhyām śarīracintābhyaḥ
Ablativeśarīracintāyāḥ śarīracintābhyām śarīracintābhyaḥ
Genitiveśarīracintāyāḥ śarīracintayoḥ śarīracintānām
Locativeśarīracintāyām śarīracintayoḥ śarīracintāsu

Adverb -śarīracintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria