Declension table of ?śarīrabhūtā

Deva

FeminineSingularDualPlural
Nominativeśarīrabhūtā śarīrabhūte śarīrabhūtāḥ
Vocativeśarīrabhūte śarīrabhūte śarīrabhūtāḥ
Accusativeśarīrabhūtām śarīrabhūte śarīrabhūtāḥ
Instrumentalśarīrabhūtayā śarīrabhūtābhyām śarīrabhūtābhiḥ
Dativeśarīrabhūtāyai śarīrabhūtābhyām śarīrabhūtābhyaḥ
Ablativeśarīrabhūtāyāḥ śarīrabhūtābhyām śarīrabhūtābhyaḥ
Genitiveśarīrabhūtāyāḥ śarīrabhūtayoḥ śarīrabhūtānām
Locativeśarīrabhūtāyām śarīrabhūtayoḥ śarīrabhūtāsu

Adverb -śarīrabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria