Declension table of ?śarīrabhūta

Deva

NeuterSingularDualPlural
Nominativeśarīrabhūtam śarīrabhūte śarīrabhūtāni
Vocativeśarīrabhūta śarīrabhūte śarīrabhūtāni
Accusativeśarīrabhūtam śarīrabhūte śarīrabhūtāni
Instrumentalśarīrabhūtena śarīrabhūtābhyām śarīrabhūtaiḥ
Dativeśarīrabhūtāya śarīrabhūtābhyām śarīrabhūtebhyaḥ
Ablativeśarīrabhūtāt śarīrabhūtābhyām śarīrabhūtebhyaḥ
Genitiveśarīrabhūtasya śarīrabhūtayoḥ śarīrabhūtānām
Locativeśarīrabhūte śarīrabhūtayoḥ śarīrabhūteṣu

Compound śarīrabhūta -

Adverb -śarīrabhūtam -śarīrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria