Declension table of ?śarīrabhūta

Deva

MasculineSingularDualPlural
Nominativeśarīrabhūtaḥ śarīrabhūtau śarīrabhūtāḥ
Vocativeśarīrabhūta śarīrabhūtau śarīrabhūtāḥ
Accusativeśarīrabhūtam śarīrabhūtau śarīrabhūtān
Instrumentalśarīrabhūtena śarīrabhūtābhyām śarīrabhūtaiḥ śarīrabhūtebhiḥ
Dativeśarīrabhūtāya śarīrabhūtābhyām śarīrabhūtebhyaḥ
Ablativeśarīrabhūtāt śarīrabhūtābhyām śarīrabhūtebhyaḥ
Genitiveśarīrabhūtasya śarīrabhūtayoḥ śarīrabhūtānām
Locativeśarīrabhūte śarīrabhūtayoḥ śarīrabhūteṣu

Compound śarīrabhūta -

Adverb -śarīrabhūtam -śarīrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria