Declension table of ?śarīrabhāj

Deva

NeuterSingularDualPlural
Nominativeśarīrabhāk śarīrabhājī śarīrabhāñji
Vocativeśarīrabhāk śarīrabhājī śarīrabhāñji
Accusativeśarīrabhāk śarīrabhājī śarīrabhāñji
Instrumentalśarīrabhājā śarīrabhāgbhyām śarīrabhāgbhiḥ
Dativeśarīrabhāje śarīrabhāgbhyām śarīrabhāgbhyaḥ
Ablativeśarīrabhājaḥ śarīrabhāgbhyām śarīrabhāgbhyaḥ
Genitiveśarīrabhājaḥ śarīrabhājoḥ śarīrabhājām
Locativeśarīrabhāji śarīrabhājoḥ śarīrabhākṣu

Compound śarīrabhāk -

Adverb -śarīrabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria