Declension table of ?śarīrabhṛt

Deva

NeuterSingularDualPlural
Nominativeśarīrabhṛt śarīrabhṛtī śarīrabhṛnti
Vocativeśarīrabhṛt śarīrabhṛtī śarīrabhṛnti
Accusativeśarīrabhṛt śarīrabhṛtī śarīrabhṛnti
Instrumentalśarīrabhṛtā śarīrabhṛdbhyām śarīrabhṛdbhiḥ
Dativeśarīrabhṛte śarīrabhṛdbhyām śarīrabhṛdbhyaḥ
Ablativeśarīrabhṛtaḥ śarīrabhṛdbhyām śarīrabhṛdbhyaḥ
Genitiveśarīrabhṛtaḥ śarīrabhṛtoḥ śarīrabhṛtām
Locativeśarīrabhṛti śarīrabhṛtoḥ śarīrabhṛtsu

Compound śarīrabhṛt -

Adverb -śarīrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria