Declension table of ?śarīrabandhaka

Deva

MasculineSingularDualPlural
Nominativeśarīrabandhakaḥ śarīrabandhakau śarīrabandhakāḥ
Vocativeśarīrabandhaka śarīrabandhakau śarīrabandhakāḥ
Accusativeśarīrabandhakam śarīrabandhakau śarīrabandhakān
Instrumentalśarīrabandhakena śarīrabandhakābhyām śarīrabandhakaiḥ śarīrabandhakebhiḥ
Dativeśarīrabandhakāya śarīrabandhakābhyām śarīrabandhakebhyaḥ
Ablativeśarīrabandhakāt śarīrabandhakābhyām śarīrabandhakebhyaḥ
Genitiveśarīrabandhakasya śarīrabandhakayoḥ śarīrabandhakānām
Locativeśarīrabandhake śarīrabandhakayoḥ śarīrabandhakeṣu

Compound śarīrabandhaka -

Adverb -śarīrabandhakam -śarīrabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria