Declension table of ?śarīrabaddhā

Deva

FeminineSingularDualPlural
Nominativeśarīrabaddhā śarīrabaddhe śarīrabaddhāḥ
Vocativeśarīrabaddhe śarīrabaddhe śarīrabaddhāḥ
Accusativeśarīrabaddhām śarīrabaddhe śarīrabaddhāḥ
Instrumentalśarīrabaddhayā śarīrabaddhābhyām śarīrabaddhābhiḥ
Dativeśarīrabaddhāyai śarīrabaddhābhyām śarīrabaddhābhyaḥ
Ablativeśarīrabaddhāyāḥ śarīrabaddhābhyām śarīrabaddhābhyaḥ
Genitiveśarīrabaddhāyāḥ śarīrabaddhayoḥ śarīrabaddhānām
Locativeśarīrabaddhāyām śarīrabaddhayoḥ śarīrabaddhāsu

Adverb -śarīrabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria