Declension table of ?śarīrabaddha

Deva

NeuterSingularDualPlural
Nominativeśarīrabaddham śarīrabaddhe śarīrabaddhāni
Vocativeśarīrabaddha śarīrabaddhe śarīrabaddhāni
Accusativeśarīrabaddham śarīrabaddhe śarīrabaddhāni
Instrumentalśarīrabaddhena śarīrabaddhābhyām śarīrabaddhaiḥ
Dativeśarīrabaddhāya śarīrabaddhābhyām śarīrabaddhebhyaḥ
Ablativeśarīrabaddhāt śarīrabaddhābhyām śarīrabaddhebhyaḥ
Genitiveśarīrabaddhasya śarīrabaddhayoḥ śarīrabaddhānām
Locativeśarīrabaddhe śarīrabaddhayoḥ śarīrabaddheṣu

Compound śarīrabaddha -

Adverb -śarīrabaddham -śarīrabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria