Declension table of ?śarīrāvayava

Deva

MasculineSingularDualPlural
Nominativeśarīrāvayavaḥ śarīrāvayavau śarīrāvayavāḥ
Vocativeśarīrāvayava śarīrāvayavau śarīrāvayavāḥ
Accusativeśarīrāvayavam śarīrāvayavau śarīrāvayavān
Instrumentalśarīrāvayaveṇa śarīrāvayavābhyām śarīrāvayavaiḥ śarīrāvayavebhiḥ
Dativeśarīrāvayavāya śarīrāvayavābhyām śarīrāvayavebhyaḥ
Ablativeśarīrāvayavāt śarīrāvayavābhyām śarīrāvayavebhyaḥ
Genitiveśarīrāvayavasya śarīrāvayavayoḥ śarīrāvayavāṇām
Locativeśarīrāvayave śarīrāvayavayoḥ śarīrāvayaveṣu

Compound śarīrāvayava -

Adverb -śarīrāvayavam -śarīrāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria