Declension table of ?śarīrāvaraṇa

Deva

NeuterSingularDualPlural
Nominativeśarīrāvaraṇam śarīrāvaraṇe śarīrāvaraṇāni
Vocativeśarīrāvaraṇa śarīrāvaraṇe śarīrāvaraṇāni
Accusativeśarīrāvaraṇam śarīrāvaraṇe śarīrāvaraṇāni
Instrumentalśarīrāvaraṇena śarīrāvaraṇābhyām śarīrāvaraṇaiḥ
Dativeśarīrāvaraṇāya śarīrāvaraṇābhyām śarīrāvaraṇebhyaḥ
Ablativeśarīrāvaraṇāt śarīrāvaraṇābhyām śarīrāvaraṇebhyaḥ
Genitiveśarīrāvaraṇasya śarīrāvaraṇayoḥ śarīrāvaraṇānām
Locativeśarīrāvaraṇe śarīrāvaraṇayoḥ śarīrāvaraṇeṣu

Compound śarīrāvaraṇa -

Adverb -śarīrāvaraṇam -śarīrāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria