Declension table of ?śarīrārdha

Deva

MasculineSingularDualPlural
Nominativeśarīrārdhaḥ śarīrārdhau śarīrārdhāḥ
Vocativeśarīrārdha śarīrārdhau śarīrārdhāḥ
Accusativeśarīrārdham śarīrārdhau śarīrārdhān
Instrumentalśarīrārdhena śarīrārdhābhyām śarīrārdhaiḥ śarīrārdhebhiḥ
Dativeśarīrārdhāya śarīrārdhābhyām śarīrārdhebhyaḥ
Ablativeśarīrārdhāt śarīrārdhābhyām śarīrārdhebhyaḥ
Genitiveśarīrārdhasya śarīrārdhayoḥ śarīrārdhānām
Locativeśarīrārdhe śarīrārdhayoḥ śarīrārdheṣu

Compound śarīrārdha -

Adverb -śarīrārdham -śarīrārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria