Declension table of ?śarīrāntaracārin

Deva

MasculineSingularDualPlural
Nominativeśarīrāntaracārī śarīrāntaracāriṇau śarīrāntaracāriṇaḥ
Vocativeśarīrāntaracārin śarīrāntaracāriṇau śarīrāntaracāriṇaḥ
Accusativeśarīrāntaracāriṇam śarīrāntaracāriṇau śarīrāntaracāriṇaḥ
Instrumentalśarīrāntaracāriṇā śarīrāntaracāribhyām śarīrāntaracāribhiḥ
Dativeśarīrāntaracāriṇe śarīrāntaracāribhyām śarīrāntaracāribhyaḥ
Ablativeśarīrāntaracāriṇaḥ śarīrāntaracāribhyām śarīrāntaracāribhyaḥ
Genitiveśarīrāntaracāriṇaḥ śarīrāntaracāriṇoḥ śarīrāntaracāriṇām
Locativeśarīrāntaracāriṇi śarīrāntaracāriṇoḥ śarīrāntaracāriṣu

Compound śarīrāntaracāri -

Adverb -śarīrāntaracāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria