Declension table of ?śarīrāntaracāriṇī

Deva

FeminineSingularDualPlural
Nominativeśarīrāntaracāriṇī śarīrāntaracāriṇyau śarīrāntaracāriṇyaḥ
Vocativeśarīrāntaracāriṇi śarīrāntaracāriṇyau śarīrāntaracāriṇyaḥ
Accusativeśarīrāntaracāriṇīm śarīrāntaracāriṇyau śarīrāntaracāriṇīḥ
Instrumentalśarīrāntaracāriṇyā śarīrāntaracāriṇībhyām śarīrāntaracāriṇībhiḥ
Dativeśarīrāntaracāriṇyai śarīrāntaracāriṇībhyām śarīrāntaracāriṇībhyaḥ
Ablativeśarīrāntaracāriṇyāḥ śarīrāntaracāriṇībhyām śarīrāntaracāriṇībhyaḥ
Genitiveśarīrāntaracāriṇyāḥ śarīrāntaracāriṇyoḥ śarīrāntaracāriṇīnām
Locativeśarīrāntaracāriṇyām śarīrāntaracāriṇyoḥ śarīrāntaracāriṇīṣu

Compound śarīrāntaracāriṇi - śarīrāntaracāriṇī -

Adverb -śarīrāntaracāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria