Declension table of ?śarīrāntakara

Deva

MasculineSingularDualPlural
Nominativeśarīrāntakaraḥ śarīrāntakarau śarīrāntakarāḥ
Vocativeśarīrāntakara śarīrāntakarau śarīrāntakarāḥ
Accusativeśarīrāntakaram śarīrāntakarau śarīrāntakarān
Instrumentalśarīrāntakareṇa śarīrāntakarābhyām śarīrāntakaraiḥ śarīrāntakarebhiḥ
Dativeśarīrāntakarāya śarīrāntakarābhyām śarīrāntakarebhyaḥ
Ablativeśarīrāntakarāt śarīrāntakarābhyām śarīrāntakarebhyaḥ
Genitiveśarīrāntakarasya śarīrāntakarayoḥ śarīrāntakarāṇām
Locativeśarīrāntakare śarīrāntakarayoḥ śarīrāntakareṣu

Compound śarīrāntakara -

Adverb -śarīrāntakaram -śarīrāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria