Declension table of ?śarīrānta

Deva

MasculineSingularDualPlural
Nominativeśarīrāntaḥ śarīrāntau śarīrāntāḥ
Vocativeśarīrānta śarīrāntau śarīrāntāḥ
Accusativeśarīrāntam śarīrāntau śarīrāntān
Instrumentalśarīrāntena śarīrāntābhyām śarīrāntaiḥ śarīrāntebhiḥ
Dativeśarīrāntāya śarīrāntābhyām śarīrāntebhyaḥ
Ablativeśarīrāntāt śarīrāntābhyām śarīrāntebhyaḥ
Genitiveśarīrāntasya śarīrāntayoḥ śarīrāntānām
Locativeśarīrānte śarīrāntayoḥ śarīrānteṣu

Compound śarīrānta -

Adverb -śarīrāntam -śarīrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria