Declension table of ?śarīrākṛti

Deva

FeminineSingularDualPlural
Nominativeśarīrākṛtiḥ śarīrākṛtī śarīrākṛtayaḥ
Vocativeśarīrākṛte śarīrākṛtī śarīrākṛtayaḥ
Accusativeśarīrākṛtim śarīrākṛtī śarīrākṛtīḥ
Instrumentalśarīrākṛtyā śarīrākṛtibhyām śarīrākṛtibhiḥ
Dativeśarīrākṛtyai śarīrākṛtaye śarīrākṛtibhyām śarīrākṛtibhyaḥ
Ablativeśarīrākṛtyāḥ śarīrākṛteḥ śarīrākṛtibhyām śarīrākṛtibhyaḥ
Genitiveśarīrākṛtyāḥ śarīrākṛteḥ śarīrākṛtyoḥ śarīrākṛtīnām
Locativeśarīrākṛtyām śarīrākṛtau śarīrākṛtyoḥ śarīrākṛtiṣu

Compound śarīrākṛti -

Adverb -śarīrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria