Declension table of ?śarīrābhyadhika

Deva

NeuterSingularDualPlural
Nominativeśarīrābhyadhikam śarīrābhyadhike śarīrābhyadhikāni
Vocativeśarīrābhyadhika śarīrābhyadhike śarīrābhyadhikāni
Accusativeśarīrābhyadhikam śarīrābhyadhike śarīrābhyadhikāni
Instrumentalśarīrābhyadhikena śarīrābhyadhikābhyām śarīrābhyadhikaiḥ
Dativeśarīrābhyadhikāya śarīrābhyadhikābhyām śarīrābhyadhikebhyaḥ
Ablativeśarīrābhyadhikāt śarīrābhyadhikābhyām śarīrābhyadhikebhyaḥ
Genitiveśarīrābhyadhikasya śarīrābhyadhikayoḥ śarīrābhyadhikānām
Locativeśarīrābhyadhike śarīrābhyadhikayoḥ śarīrābhyadhikeṣu

Compound śarīrābhyadhika -

Adverb -śarīrābhyadhikam -śarīrābhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria