Declension table of ?śarīrābhyadhika

Deva

MasculineSingularDualPlural
Nominativeśarīrābhyadhikaḥ śarīrābhyadhikau śarīrābhyadhikāḥ
Vocativeśarīrābhyadhika śarīrābhyadhikau śarīrābhyadhikāḥ
Accusativeśarīrābhyadhikam śarīrābhyadhikau śarīrābhyadhikān
Instrumentalśarīrābhyadhikena śarīrābhyadhikābhyām śarīrābhyadhikaiḥ śarīrābhyadhikebhiḥ
Dativeśarīrābhyadhikāya śarīrābhyadhikābhyām śarīrābhyadhikebhyaḥ
Ablativeśarīrābhyadhikāt śarīrābhyadhikābhyām śarīrābhyadhikebhyaḥ
Genitiveśarīrābhyadhikasya śarīrābhyadhikayoḥ śarīrābhyadhikānām
Locativeśarīrābhyadhike śarīrābhyadhikayoḥ śarīrābhyadhikeṣu

Compound śarīrābhyadhika -

Adverb -śarīrābhyadhikam -śarīrābhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria